2016年2月16日 星期二

Nirvana Shatakam #涅槃六境 #涅槃六頌 中文翻譯


這是筆者好喜歡的一首詩歌,筆者的老師斯瓦米韋達翻成英文,於是筆者把老師的譯文翻成中文跟大家分享。

這首詩是Adi Shankara(香卡拉)所作,香卡拉是喜馬拉雅瑜珈傳承的祖師爺,也是吠壇多的集大成者,據傳八歲時,走在拉馬達河旁漫遊,尋找他的上師,被智者發現。

智者問香卡拉說,你是誰?
年僅八歲的香卡拉就以此六段詩詞回答:



निर्वाणषटकम्
Nirvana Shatakam  涅槃六境
又稱Atmashatkam (आत्मषट्कम्ātmaṣaṭkam)
 (or Hymn to Shiva 希瓦詩歌)
梵文作者是香卡拉Shankaracharya 書於 788-820 CE.
英文翻譯是斯瓦米韋達
中文翻譯sujata



चित्तानि नाहं
न च श्रोत्रजिह्वे न च घ्राणनेत्रे ।
न च व्योम भूमिर्न तेजो न वायुः
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥१॥

manobuddhyahaṅkāra cittāni nāhaṃ
na ca śrotrajihve na ca ghrāṇanetre
na ca vyoma bhūmir na tejo na vāyuḥ
cidānandarūpaḥ śivo'ham śivo'ham ||1|


I am not mind, intellect, thought, or ego;
Not hearing, taste, smelling or sight;
Not ether or earth, fire or air,
I am the soul of Knowledge and Bliss –
I am Shiva, I am Shiva.

我非心,智,念或自我

我非聽,味,嗅或視

我非地,火或風

我是知識和至喜之靈

我是希瓦,我是希瓦




न च प्राणसंज्ञो न वै पञ्चवायुः
न वा सप्तधातुः न वा पञ्चकोशः ।
न वाक्पाणिपादं न चोपस्थपायु
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥२॥


na ca prāṇasaṅjño na vai pañcavāyuḥ
na vā saptadhātur na vā pañcakośaḥ
na vākpāṇipādau na copasthapāyu
cidānandarūpaḥ śivo'ham śivo'ham ||2||


I am not that which is called prana, nor the five vital airs;
Not even the seven components of the body
Nor the five sheaths; nor the five organs of actions.
I am the soul of Knowledge and Bliss –
I am Shiva, I am Shiva.

我非生命能,也非五種風

既非身體七部,亦非五身套

更非說話、手、腳、生殖和排泄等行動感官

我是知識與至喜之靈

我是希瓦,我是希瓦


न मे द्वेषरागौ न मे लोभमोहौ
मदो नैव मे नैव मात्सर्यभावः ।
न धर्मो न चार्थो न कामो न मोक्षः
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥३॥

na me dveşarāgau na me lobhamohau
mado naiva me naiva mātsaryabhāvaḥ
na dharmo na cārtho na kāmo na mokşaḥ
cidānandarūpaḥ śivo'ham śivo'ham ||3||

I have no aversion or clinging, greed or delusion;
No envy or pride, duty or purpose;
No desire, no freedom.
I am the soul of Knowledge and Bliss –
I am Shiva, I am Shiva.

我無厭憎,貪戀,貪婪或妄想

無羨慕或驕傲,責任或目的

無慾望也無自由

我是知識與至喜之靈

我是希瓦,我是希瓦


न पुण्यं न पापं न सौख्यं न दुःखं
न मन्त्रो न तीर्थं न वेदा न यज्ञाः ।
अहं भोजनं नैव भोज्यं न भोक्ता
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥४॥

na puṇyaṃ na pāpaṃ na saukhyaṃ na duhkhaṃ
na mantro na tīrthaṃ na vedā na yajña
ahaṃ bhojanaṃ naiva bhojyaṃ na bhoktā
cidānandarūpaḥ śivo'ham śivo'ham ||4||

I am not virtue or vice, not pleasure or pain;
Not sacred word or pilgrimage, not Veda or sacrifice;
I am not enjoying, enjoyable, or enjoyer.
I am the soul of Knowledge and Bliss –
I am Shiva, I am Shiva.

我非善非惡,非樂也非苦

既非梵咒也非朝聖,沒有吠陀也不祭祀

我非享樂標的,非享樂過程也非享樂者

我是知識與至喜之靈

我是希瓦,我是希瓦

न मृत्युर्न शङ्का न मे जातिभेदः
पिता नैव मे नैव माता न जन्मः ।
न बन्धुर्न मित्रं गुरुर्नैव शिष्यं
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥५॥

na me mṛtyuśaṅkā na me jātibhedaḥ
pitā naiva me naiva mātā na janmaḥ
na bandhur na mitraṃ gurunaiva śişyaḥ
cidānandarūpaḥ śivo'ham śivo'ham ||5||

I have no death or fear, no distinction or caste;
No father, no mother, no birth;
No friend or relation, no master or disciple.
I am the soul of Knowledge and Bliss –
I am Shiva, I am Shiva.

我無死亡或恐懼,無區別或種性

無父無母無出生

無友無親,既非老師也非弟子

我是知識與至喜之靈

我是希瓦,我是希瓦


अहं निर्विकल्पो निराकाररूपो
विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम् ।
न चासङ्गतं नैव मुक्तिर्न मेयः
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥६॥

ahaṃ nirvikalpo nirākāra rūpo
vibhutvā ca sarvatra sarvendriyāṇaṃ
na cāsangata naiva muktir na meyaḥ
cidānandarūpaḥ śivo'ham śivo'ham  ||6||


I am changeless, formless,
and through all-pervadingness omnipresent;
I am not touched by attachment of senses;
I am not freedom nor knowable.
I am the soul of Knowledge and Bliss –
I am Shiva, I am Shiva.

我永恆不變,無形無狀

遍行所有感官,無所不在 

我既非無執,也非解放自由也非可測度

我是知識與至喜之靈

我是希瓦,我是希瓦